Yuva Brahmin Sabha, Kartarpur

Welcome to Yuva Brahmin Sabha, Kartarpur We request to all Brahmins Join us and be the part of new revolution against Corrupt Politics, Reservation, Corruption and Lets Protect 'OUR TRADITIONS and BRAHMINS'

Wednesday, July 13, 2011

Ram Raksha Stotra

This hymn is written by Shri Bhudh Kaushik Rishi and is a very potent hymn for it wards of evil n fear of mind, also recited when traveling.

Ram Raksha Stotra
Viniyogah:
Aasya Shriramrakshastrotamantrasya budhkaushik hrishi:
ShriSitaramcandro devta anushtup Chanda: Sita shakti:
Shriman hanuman keelkam ShriRamcandapreetyeRthe
Ramrakshastotrajape vinyOgah:
Dhyaaedaajaanu baahum dhyaanam dhrit shar
dhanusham badhhpadmaasanastham
Peetam vaaso vasaanam navkamaldalspardhinetram prasannam .
Vamaankaarooddh sita mukhkamal milallochanam neerdaabham
naanaalankaar deeptam dadhat murujataamandalam Ramchandram .
STOTRAM
Charitam Raghunaathasya shut koti pravistaram I
Ekaikam aksharam punsaam mahaa paatak naashanam II 1 II
Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam I
Jaanaki lakshmanopetam jataa mukut manditam II 2 II
Saasitoor dhanurbaan paanim naktam charaantakam I
Swalilayaa jagat traatumaavirbhuntam ajam vibhum II 3 II
Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam I
Shiro may Raaghavah paatu bhaalam Dasharathaatmjah II 4 II
Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee I
Ghraanam paatu makha traataa mukham saumitrivatsala II 5 II
Jihvaam vidyaa nidhih paatu kanttham bharat vanditah .
Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah II6II
Karau seetapatih paatu hridayam jaamadagnyajit I
Madhyam paatu khara dhwansi naabhim jaambvadaashrayah II7II
Sugriveshah katee paatu sakthini hanumat prabhuh I
Uru Raghoot tamah paatu rakshakul vinaashkrit II 8 II
Jaahnuni Setukrit Paatu janghey dasha mukhaantakah I
Paadau vibhishan shreedah paatu Ramokhilam vapuh II 9 II
Etaam Ram balopetaam rakshaam yah sukriti patthet I
Sa chiraayuh sukheeputri vijayi vinayi bhavet II 10 II
Paataal bhutalavyom chaari nash chadmchaarinah I
Na drashtumapi shaktaaste rakshitam ramnaambhih II 11 II
Rameti Rambhadreti Ramchandreti vaa smaran I
Naro na lipyate paapeir bhuktim muktim chavindati II 12 II
Jagat jaitreik mantrein Ram naam naabhi rakshitam I
Yah kantthe dhaareytasya karasthaah sarv siddhyah II 13 II
Vajra panjar naamedam yo Ramkavacham smaret I
Avyaa hataagyah sarvatra labhate jai mangalam II 14 II
Aadisht vaan yathaa swapne Ram rakshaimaam harah I
Tathaa likhit vaan praatah prabu dho budh kaushikah II 15 II
Aaraamah kalpa vrikshaanam viraamah sakalaapadaam I
Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh II 16 II
Tarunau roop sampannau sukumaarau mahaa balau I
Pundreek vishaalaakshau cheerkrishnaa jinaambarau II 17 II
Fala moolaa shinau daantau taapasau brahma chaarinau I
putrau dashrathasyetau bhraatarau Ram Lakshmanau II 18 II
Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam I
Rakshah kul nihantaarau traayetaam no raghuttamau II 19 II
Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau I
Rakshnaaya mum Ram lakshmanaa vagratah pathi sadaiv gachhtaam II 20 II
Sannadah kavachi khadagi chaap baan dharo yuvaa I
Gachhan manorathaa nashch Ramah paatu salakshmanah II 21 II
Ramo daashraltih shooro lakshmanaaru charo balee I
Kaakutsthah purushah purnah kausalyeyo raghuttmah II 22 II
Vedaant vedyo yagneshah puraan puru shottamah I
Jaanaki vallabhah shrimaan prameya paraakramah !! 23 II
Ityetaani japan nityam madabhaktah shraddhyaan vitah I
Ashvamedhaadhikam punyam sampraapnoti na sanshayah II24II
Ramam doorvaadal shyaamam padmaaksham peet vaasasam I
Stuvanti naambhirdivyern te sansaarino naraah II 25 II
Ramam Lakshman poorvajam raghuvaram sitapatim sundaram I
Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam II 26 II
Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium
Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim I
Ramaay Rambhadraay Ramchandraay Vedhasey
Raghunaathaay naathaay sitayah paataye namah II 27 II
Shri Ram Ram Raghunandan Ram Ram
Shri Ram Ram Bharataagraj Ram Ram
Shri Ram Ram Runkarkash Ram Ram
Shri Ram Ram Sharanam bhav Ram Ram II 28 II
Shri Ram Chandra Charan
Shri Ram Chandra Charanau manasaa smaraami
Shri Ram Chandra Charanau vachasaa grinaami
Shri Ram Chandra Charanau Shirasaa namaami
Shri Ram Chandra Charanau Sharanam prapadye II 29 II
Maataa Ramo Matpitaa. Ram Chandrah
Swaami Ramo matsakhaa Ram Chandrah
Sarvasvam may Ram Chandra Dayaalur
Naanyam jaane naive jaane na jaane II 30 II
Dakshiney Lakshmano yasya vaame cha janakaatmajaa I
Purato marutir yasya tama vande Raghunandanam II 31 II
Lokaabhi Ramam rana rangdheeram
Rajeev netram Raghuvansh naatham
Kaarunya roopam karunaa karantam
Shri Ram Chandram Sharanam prapadye II 32 II
Manojavam maarut tulya vegam
Jitendriyam buddhi mataam varishttham
Vaataatmjam vaanar youth mukhyam
Shri Ram dootam Sharanam prapadye II 33 II
Koojantam Ram raameti madhuram madhuraaksharam I
Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam II 34 II
Aapdaampahar taaram daataaram sarvsampdaam I
Lokaabhiramam Shri Ramam bhooyo bhooyo namaamya hum II 35 II
Bharjanam bhav beejaanaam arjanam sukh sampdaam I
Tarjanam yum dootaanaam Ram Rameti garjanam II 36 II
Ramo Rajmani sadaa vijayate Ramam Ramesham bhaje
Ramenaa bhihtaa nishaacharchamoo Ramaay tasmai namah
Ramannaasti paraayanam partaram Ramasya daasosmyaham
Rame Chittalayah sadaa bhavtu me bho Ram maamudhhar II 37 II
Ram Rameti Rameti Ramey Rame manoramey I
Sahastra naam tatulyam Ram naam varaananey II 38 II

No comments:

Post a Comment